Declension table of svapnadoṣa

Deva

MasculineSingularDualPlural
Nominativesvapnadoṣaḥ svapnadoṣau svapnadoṣāḥ
Vocativesvapnadoṣa svapnadoṣau svapnadoṣāḥ
Accusativesvapnadoṣam svapnadoṣau svapnadoṣān
Instrumentalsvapnadoṣeṇa svapnadoṣābhyām svapnadoṣaiḥ svapnadoṣebhiḥ
Dativesvapnadoṣāya svapnadoṣābhyām svapnadoṣebhyaḥ
Ablativesvapnadoṣāt svapnadoṣābhyām svapnadoṣebhyaḥ
Genitivesvapnadoṣasya svapnadoṣayoḥ svapnadoṣāṇām
Locativesvapnadoṣe svapnadoṣayoḥ svapnadoṣeṣu

Compound svapnadoṣa -

Adverb -svapnadoṣam -svapnadoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria