Declension table of ?svapnāntika

Deva

NeuterSingularDualPlural
Nominativesvapnāntikam svapnāntike svapnāntikāni
Vocativesvapnāntika svapnāntike svapnāntikāni
Accusativesvapnāntikam svapnāntike svapnāntikāni
Instrumentalsvapnāntikena svapnāntikābhyām svapnāntikaiḥ
Dativesvapnāntikāya svapnāntikābhyām svapnāntikebhyaḥ
Ablativesvapnāntikāt svapnāntikābhyām svapnāntikebhyaḥ
Genitivesvapnāntikasya svapnāntikayoḥ svapnāntikānām
Locativesvapnāntike svapnāntikayoḥ svapnāntikeṣu

Compound svapnāntika -

Adverb -svapnāntikam -svapnāntikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria