Declension table of ?svapitavya

Deva

NeuterSingularDualPlural
Nominativesvapitavyam svapitavye svapitavyāni
Vocativesvapitavya svapitavye svapitavyāni
Accusativesvapitavyam svapitavye svapitavyāni
Instrumentalsvapitavyena svapitavyābhyām svapitavyaiḥ
Dativesvapitavyāya svapitavyābhyām svapitavyebhyaḥ
Ablativesvapitavyāt svapitavyābhyām svapitavyebhyaḥ
Genitivesvapitavyasya svapitavyayoḥ svapitavyānām
Locativesvapitavye svapitavyayoḥ svapitavyeṣu

Compound svapitavya -

Adverb -svapitavyam -svapitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria