Declension table of ?svapiṣyantī

Deva

FeminineSingularDualPlural
Nominativesvapiṣyantī svapiṣyantyau svapiṣyantyaḥ
Vocativesvapiṣyanti svapiṣyantyau svapiṣyantyaḥ
Accusativesvapiṣyantīm svapiṣyantyau svapiṣyantīḥ
Instrumentalsvapiṣyantyā svapiṣyantībhyām svapiṣyantībhiḥ
Dativesvapiṣyantyai svapiṣyantībhyām svapiṣyantībhyaḥ
Ablativesvapiṣyantyāḥ svapiṣyantībhyām svapiṣyantībhyaḥ
Genitivesvapiṣyantyāḥ svapiṣyantyoḥ svapiṣyantīnām
Locativesvapiṣyantyām svapiṣyantyoḥ svapiṣyantīṣu

Compound svapiṣyanti - svapiṣyantī -

Adverb -svapiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria