सुबन्तावली ?स्वपञ्चका

Roma

स्त्रीएकद्विबहु
प्रथमास्वपञ्चका स्वपञ्चके स्वपञ्चकाः
सम्बोधनम्स्वपञ्चके स्वपञ्चके स्वपञ्चकाः
द्वितीयास्वपञ्चकाम् स्वपञ्चके स्वपञ्चकाः
तृतीयास्वपञ्चकया स्वपञ्चकाभ्याम् स्वपञ्चकाभिः
चतुर्थीस्वपञ्चकायै स्वपञ्चकाभ्याम् स्वपञ्चकाभ्यः
पञ्चमीस्वपञ्चकायाः स्वपञ्चकाभ्याम् स्वपञ्चकाभ्यः
षष्ठीस्वपञ्चकायाः स्वपञ्चकयोः स्वपञ्चकानाम्
सप्तमीस्वपञ्चकायाम् स्वपञ्चकयोः स्वपञ्चकासु

अव्यय ॰स्वपञ्चकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria