Declension table of ?svapatī

Deva

FeminineSingularDualPlural
Nominativesvapatī svapatyau svapatyaḥ
Vocativesvapati svapatyau svapatyaḥ
Accusativesvapatīm svapatyau svapatīḥ
Instrumentalsvapatyā svapatībhyām svapatībhiḥ
Dativesvapatyai svapatībhyām svapatībhyaḥ
Ablativesvapatyāḥ svapatībhyām svapatībhyaḥ
Genitivesvapatyāḥ svapatyoḥ svapatīnām
Locativesvapatyām svapatyoḥ svapatīṣu

Compound svapati - svapatī -

Adverb -svapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria