Declension table of ?svapati

Deva

NeuterSingularDualPlural
Nominativesvapati svapatinī svapatīni
Vocativesvapati svapatinī svapatīni
Accusativesvapati svapatinī svapatīni
Instrumentalsvapatinā svapatibhyām svapatibhiḥ
Dativesvapatine svapatibhyām svapatibhyaḥ
Ablativesvapatinaḥ svapatibhyām svapatibhyaḥ
Genitivesvapatinaḥ svapatinoḥ svapatīnām
Locativesvapatini svapatinoḥ svapatiṣu

Compound svapati -

Adverb -svapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria