सुबन्तावली ?स्वपस्य

Roma

पुमान्एकद्विबहु
प्रथमास्वपस्यः स्वपस्यौ स्वपस्याः
सम्बोधनम्स्वपस्य स्वपस्यौ स्वपस्याः
द्वितीयास्वपस्यम् स्वपस्यौ स्वपस्यान्
तृतीयास्वपस्येन स्वपस्याभ्याम् स्वपस्यैः स्वपस्येभिः
चतुर्थीस्वपस्याय स्वपस्याभ्याम् स्वपस्येभ्यः
पञ्चमीस्वपस्यात् स्वपस्याभ्याम् स्वपस्येभ्यः
षष्ठीस्वपस्यस्य स्वपस्ययोः स्वपस्यानाम्
सप्तमीस्वपस्ये स्वपस्ययोः स्वपस्येषु

समास स्वपस्य

अव्यय ॰स्वपस्यम् ॰स्वपस्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria