Declension table of ?svapakṣa

Deva

MasculineSingularDualPlural
Nominativesvapakṣaḥ svapakṣau svapakṣāḥ
Vocativesvapakṣa svapakṣau svapakṣāḥ
Accusativesvapakṣam svapakṣau svapakṣān
Instrumentalsvapakṣeṇa svapakṣābhyām svapakṣaiḥ svapakṣebhiḥ
Dativesvapakṣāya svapakṣābhyām svapakṣebhyaḥ
Ablativesvapakṣāt svapakṣābhyām svapakṣebhyaḥ
Genitivesvapakṣasya svapakṣayoḥ svapakṣāṇām
Locativesvapakṣe svapakṣayoḥ svapakṣeṣu

Compound svapakṣa -

Adverb -svapakṣam -svapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria