Declension table of ?svapadavigrahā

Deva

FeminineSingularDualPlural
Nominativesvapadavigrahā svapadavigrahe svapadavigrahāḥ
Vocativesvapadavigrahe svapadavigrahe svapadavigrahāḥ
Accusativesvapadavigrahām svapadavigrahe svapadavigrahāḥ
Instrumentalsvapadavigrahayā svapadavigrahābhyām svapadavigrahābhiḥ
Dativesvapadavigrahāyai svapadavigrahābhyām svapadavigrahābhyaḥ
Ablativesvapadavigrahāyāḥ svapadavigrahābhyām svapadavigrahābhyaḥ
Genitivesvapadavigrahāyāḥ svapadavigrahayoḥ svapadavigrahāṇām
Locativesvapadavigrahāyām svapadavigrahayoḥ svapadavigrahāsu

Adverb -svapadavigraham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria