Declension table of svapadavigraha

Deva

NeuterSingularDualPlural
Nominativesvapadavigraham svapadavigrahe svapadavigrahāṇi
Vocativesvapadavigraha svapadavigrahe svapadavigrahāṇi
Accusativesvapadavigraham svapadavigrahe svapadavigrahāṇi
Instrumentalsvapadavigraheṇa svapadavigrahābhyām svapadavigrahaiḥ
Dativesvapadavigrahāya svapadavigrahābhyām svapadavigrahebhyaḥ
Ablativesvapadavigrahāt svapadavigrahābhyām svapadavigrahebhyaḥ
Genitivesvapadavigrahasya svapadavigrahayoḥ svapadavigrahāṇām
Locativesvapadavigrahe svapadavigrahayoḥ svapadavigraheṣu

Compound svapadavigraha -

Adverb -svapadavigraham -svapadavigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria