Declension table of svapadavigraha

Deva

MasculineSingularDualPlural
Nominativesvapadavigrahaḥ svapadavigrahau svapadavigrahāḥ
Vocativesvapadavigraha svapadavigrahau svapadavigrahāḥ
Accusativesvapadavigraham svapadavigrahau svapadavigrahān
Instrumentalsvapadavigraheṇa svapadavigrahābhyām svapadavigrahaiḥ svapadavigrahebhiḥ
Dativesvapadavigrahāya svapadavigrahābhyām svapadavigrahebhyaḥ
Ablativesvapadavigrahāt svapadavigrahābhyām svapadavigrahebhyaḥ
Genitivesvapadavigrahasya svapadavigrahayoḥ svapadavigrahāṇām
Locativesvapadavigrahe svapadavigrahayoḥ svapadavigraheṣu

Compound svapadavigraha -

Adverb -svapadavigraham -svapadavigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria