Declension table of svapada

Deva

NeuterSingularDualPlural
Nominativesvapadam svapade svapadāni
Vocativesvapada svapade svapadāni
Accusativesvapadam svapade svapadāni
Instrumentalsvapadena svapadābhyām svapadaiḥ
Dativesvapadāya svapadābhyām svapadebhyaḥ
Ablativesvapadāt svapadābhyām svapadebhyaḥ
Genitivesvapadasya svapadayoḥ svapadānām
Locativesvapade svapadayoḥ svapadeṣu

Compound svapada -

Adverb -svapadam -svapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria