Declension table of ?svapaṇa

Deva

MasculineSingularDualPlural
Nominativesvapaṇaḥ svapaṇau svapaṇāḥ
Vocativesvapaṇa svapaṇau svapaṇāḥ
Accusativesvapaṇam svapaṇau svapaṇān
Instrumentalsvapaṇena svapaṇābhyām svapaṇaiḥ svapaṇebhiḥ
Dativesvapaṇāya svapaṇābhyām svapaṇebhyaḥ
Ablativesvapaṇāt svapaṇābhyām svapaṇebhyaḥ
Genitivesvapaṇasya svapaṇayoḥ svapaṇānām
Locativesvapaṇe svapaṇayoḥ svapaṇeṣu

Compound svapaṇa -

Adverb -svapaṇam -svapaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria