Declension table of ?svanyamānā

Deva

FeminineSingularDualPlural
Nominativesvanyamānā svanyamāne svanyamānāḥ
Vocativesvanyamāne svanyamāne svanyamānāḥ
Accusativesvanyamānām svanyamāne svanyamānāḥ
Instrumentalsvanyamānayā svanyamānābhyām svanyamānābhiḥ
Dativesvanyamānāyai svanyamānābhyām svanyamānābhyaḥ
Ablativesvanyamānāyāḥ svanyamānābhyām svanyamānābhyaḥ
Genitivesvanyamānāyāḥ svanyamānayoḥ svanyamānānām
Locativesvanyamānāyām svanyamānayoḥ svanyamānāsu

Adverb -svanyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria