Declension table of ?svanya

Deva

NeuterSingularDualPlural
Nominativesvanyam svanye svanyāni
Vocativesvanya svanye svanyāni
Accusativesvanyam svanye svanyāni
Instrumentalsvanyena svanyābhyām svanyaiḥ
Dativesvanyāya svanyābhyām svanyebhyaḥ
Ablativesvanyāt svanyābhyām svanyebhyaḥ
Genitivesvanyasya svanyayoḥ svanyānām
Locativesvanye svanyayoḥ svanyeṣu

Compound svanya -

Adverb -svanyam -svanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria