Declension table of ?svanya

Deva

MasculineSingularDualPlural
Nominativesvanyaḥ svanyau svanyāḥ
Vocativesvanya svanyau svanyāḥ
Accusativesvanyam svanyau svanyān
Instrumentalsvanyena svanyābhyām svanyaiḥ svanyebhiḥ
Dativesvanyāya svanyābhyām svanyebhyaḥ
Ablativesvanyāt svanyābhyām svanyebhyaḥ
Genitivesvanyasya svanyayoḥ svanyānām
Locativesvanye svanyayoḥ svanyeṣu

Compound svanya -

Adverb -svanyam -svanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria