Declension table of ?svanugupta

Deva

NeuterSingularDualPlural
Nominativesvanuguptam svanugupte svanuguptāni
Vocativesvanugupta svanugupte svanuguptāni
Accusativesvanuguptam svanugupte svanuguptāni
Instrumentalsvanuguptena svanuguptābhyām svanuguptaiḥ
Dativesvanuguptāya svanuguptābhyām svanuguptebhyaḥ
Ablativesvanuguptāt svanuguptābhyām svanuguptebhyaḥ
Genitivesvanuguptasya svanuguptayoḥ svanuguptānām
Locativesvanugupte svanuguptayoḥ svanugupteṣu

Compound svanugupta -

Adverb -svanuguptam -svanuguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria