Declension table of ?svanugupta

Deva

MasculineSingularDualPlural
Nominativesvanuguptaḥ svanuguptau svanuguptāḥ
Vocativesvanugupta svanuguptau svanuguptāḥ
Accusativesvanuguptam svanuguptau svanuguptān
Instrumentalsvanuguptena svanuguptābhyām svanuguptaiḥ svanuguptebhiḥ
Dativesvanuguptāya svanuguptābhyām svanuguptebhyaḥ
Ablativesvanuguptāt svanuguptābhyām svanuguptebhyaḥ
Genitivesvanuguptasya svanuguptayoḥ svanuguptānām
Locativesvanugupte svanuguptayoḥ svanugupteṣu

Compound svanugupta -

Adverb -svanuguptam -svanuguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria