Declension table of ?svantā

Deva

FeminineSingularDualPlural
Nominativesvantā svante svantāḥ
Vocativesvante svante svantāḥ
Accusativesvantām svante svantāḥ
Instrumentalsvantayā svantābhyām svantābhiḥ
Dativesvantāyai svantābhyām svantābhyaḥ
Ablativesvantāyāḥ svantābhyām svantābhyaḥ
Genitivesvantāyāḥ svantayoḥ svantānām
Locativesvantāyām svantayoḥ svantāsu

Adverb -svantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria