Declension table of svanta

Deva

MasculineSingularDualPlural
Nominativesvantaḥ svantau svantāḥ
Vocativesvanta svantau svantāḥ
Accusativesvantam svantau svantān
Instrumentalsvantena svantābhyām svantaiḥ svantebhiḥ
Dativesvantāya svantābhyām svantebhyaḥ
Ablativesvantāt svantābhyām svantebhyaḥ
Genitivesvantasya svantayoḥ svantānām
Locativesvante svantayoḥ svanteṣu

Compound svanta -

Adverb -svantam -svantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria