Declension table of ?svanitavya

Deva

NeuterSingularDualPlural
Nominativesvanitavyam svanitavye svanitavyāni
Vocativesvanitavya svanitavye svanitavyāni
Accusativesvanitavyam svanitavye svanitavyāni
Instrumentalsvanitavyena svanitavyābhyām svanitavyaiḥ
Dativesvanitavyāya svanitavyābhyām svanitavyebhyaḥ
Ablativesvanitavyāt svanitavyābhyām svanitavyebhyaḥ
Genitivesvanitavyasya svanitavyayoḥ svanitavyānām
Locativesvanitavye svanitavyayoḥ svanitavyeṣu

Compound svanitavya -

Adverb -svanitavyam -svanitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria