Declension table of ?svanitā

Deva

FeminineSingularDualPlural
Nominativesvanitā svanite svanitāḥ
Vocativesvanite svanite svanitāḥ
Accusativesvanitām svanite svanitāḥ
Instrumentalsvanitayā svanitābhyām svanitābhiḥ
Dativesvanitāyai svanitābhyām svanitābhyaḥ
Ablativesvanitāyāḥ svanitābhyām svanitābhyaḥ
Genitivesvanitāyāḥ svanitayoḥ svanitānām
Locativesvanitāyām svanitayoḥ svanitāsu

Adverb -svanitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria