Declension table of ?svanita

Deva

NeuterSingularDualPlural
Nominativesvanitam svanite svanitāni
Vocativesvanita svanite svanitāni
Accusativesvanitam svanite svanitāni
Instrumentalsvanitena svanitābhyām svanitaiḥ
Dativesvanitāya svanitābhyām svanitebhyaḥ
Ablativesvanitāt svanitābhyām svanitebhyaḥ
Genitivesvanitasya svanitayoḥ svanitānām
Locativesvanite svanitayoḥ svaniteṣu

Compound svanita -

Adverb -svanitam -svanitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria