Declension table of ?svaniṣyantī

Deva

FeminineSingularDualPlural
Nominativesvaniṣyantī svaniṣyantyau svaniṣyantyaḥ
Vocativesvaniṣyanti svaniṣyantyau svaniṣyantyaḥ
Accusativesvaniṣyantīm svaniṣyantyau svaniṣyantīḥ
Instrumentalsvaniṣyantyā svaniṣyantībhyām svaniṣyantībhiḥ
Dativesvaniṣyantyai svaniṣyantībhyām svaniṣyantībhyaḥ
Ablativesvaniṣyantyāḥ svaniṣyantībhyām svaniṣyantībhyaḥ
Genitivesvaniṣyantyāḥ svaniṣyantyoḥ svaniṣyantīnām
Locativesvaniṣyantyām svaniṣyantyoḥ svaniṣyantīṣu

Compound svaniṣyanti - svaniṣyantī -

Adverb -svaniṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria