Declension table of ?svanayitavya

Deva

MasculineSingularDualPlural
Nominativesvanayitavyaḥ svanayitavyau svanayitavyāḥ
Vocativesvanayitavya svanayitavyau svanayitavyāḥ
Accusativesvanayitavyam svanayitavyau svanayitavyān
Instrumentalsvanayitavyena svanayitavyābhyām svanayitavyaiḥ svanayitavyebhiḥ
Dativesvanayitavyāya svanayitavyābhyām svanayitavyebhyaḥ
Ablativesvanayitavyāt svanayitavyābhyām svanayitavyebhyaḥ
Genitivesvanayitavyasya svanayitavyayoḥ svanayitavyānām
Locativesvanayitavye svanayitavyayoḥ svanayitavyeṣu

Compound svanayitavya -

Adverb -svanayitavyam -svanayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria