सुबन्तावली ?स्वनयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वनयिष्यत् स्वनयिष्यन्ती स्वनयिष्यती स्वनयिष्यन्ति
सम्बोधनम्स्वनयिष्यत् स्वनयिष्यन्ती स्वनयिष्यती स्वनयिष्यन्ति
द्वितीयास्वनयिष्यत् स्वनयिष्यन्ती स्वनयिष्यती स्वनयिष्यन्ति
तृतीयास्वनयिष्यता स्वनयिष्यद्भ्याम् स्वनयिष्यद्भिः
चतुर्थीस्वनयिष्यते स्वनयिष्यद्भ्याम् स्वनयिष्यद्भ्यः
पञ्चमीस्वनयिष्यतः स्वनयिष्यद्भ्याम् स्वनयिष्यद्भ्यः
षष्ठीस्वनयिष्यतः स्वनयिष्यतोः स्वनयिष्यताम्
सप्तमीस्वनयिष्यति स्वनयिष्यतोः स्वनयिष्यत्सु

अव्यय ॰स्वनयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria