Declension table of ?svanayiṣyat

Deva

MasculineSingularDualPlural
Nominativesvanayiṣyan svanayiṣyantau svanayiṣyantaḥ
Vocativesvanayiṣyan svanayiṣyantau svanayiṣyantaḥ
Accusativesvanayiṣyantam svanayiṣyantau svanayiṣyataḥ
Instrumentalsvanayiṣyatā svanayiṣyadbhyām svanayiṣyadbhiḥ
Dativesvanayiṣyate svanayiṣyadbhyām svanayiṣyadbhyaḥ
Ablativesvanayiṣyataḥ svanayiṣyadbhyām svanayiṣyadbhyaḥ
Genitivesvanayiṣyataḥ svanayiṣyatoḥ svanayiṣyatām
Locativesvanayiṣyati svanayiṣyatoḥ svanayiṣyatsu

Compound svanayiṣyat -

Adverb -svanayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria