Declension table of ?svanayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesvanayiṣyantī svanayiṣyantyau svanayiṣyantyaḥ
Vocativesvanayiṣyanti svanayiṣyantyau svanayiṣyantyaḥ
Accusativesvanayiṣyantīm svanayiṣyantyau svanayiṣyantīḥ
Instrumentalsvanayiṣyantyā svanayiṣyantībhyām svanayiṣyantībhiḥ
Dativesvanayiṣyantyai svanayiṣyantībhyām svanayiṣyantībhyaḥ
Ablativesvanayiṣyantyāḥ svanayiṣyantībhyām svanayiṣyantībhyaḥ
Genitivesvanayiṣyantyāḥ svanayiṣyantyoḥ svanayiṣyantīnām
Locativesvanayiṣyantyām svanayiṣyantyoḥ svanayiṣyantīṣu

Compound svanayiṣyanti - svanayiṣyantī -

Adverb -svanayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria