Declension table of ?svanayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesvanayiṣyamāṇā svanayiṣyamāṇe svanayiṣyamāṇāḥ
Vocativesvanayiṣyamāṇe svanayiṣyamāṇe svanayiṣyamāṇāḥ
Accusativesvanayiṣyamāṇām svanayiṣyamāṇe svanayiṣyamāṇāḥ
Instrumentalsvanayiṣyamāṇayā svanayiṣyamāṇābhyām svanayiṣyamāṇābhiḥ
Dativesvanayiṣyamāṇāyai svanayiṣyamāṇābhyām svanayiṣyamāṇābhyaḥ
Ablativesvanayiṣyamāṇāyāḥ svanayiṣyamāṇābhyām svanayiṣyamāṇābhyaḥ
Genitivesvanayiṣyamāṇāyāḥ svanayiṣyamāṇayoḥ svanayiṣyamāṇānām
Locativesvanayiṣyamāṇāyām svanayiṣyamāṇayoḥ svanayiṣyamāṇāsu

Adverb -svanayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria