सुबन्तावली ?स्वनयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्वनयन्ती स्वनयन्त्यौ स्वनयन्त्यः
सम्बोधनम्स्वनयन्ति स्वनयन्त्यौ स्वनयन्त्यः
द्वितीयास्वनयन्तीम् स्वनयन्त्यौ स्वनयन्तीः
तृतीयास्वनयन्त्या स्वनयन्तीभ्याम् स्वनयन्तीभिः
चतुर्थीस्वनयन्त्यै स्वनयन्तीभ्याम् स्वनयन्तीभ्यः
पञ्चमीस्वनयन्त्याः स्वनयन्तीभ्याम् स्वनयन्तीभ्यः
षष्ठीस्वनयन्त्याः स्वनयन्त्योः स्वनयन्तीनाम्
सप्तमीस्वनयन्त्याम् स्वनयन्त्योः स्वनयन्तीषु

समास स्वनयन्ति स्वनयन्ती

अव्यय ॰स्वनयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria