सुबन्तावली ?स्वनयमान

Roma

पुमान्एकद्विबहु
प्रथमास्वनयमानः स्वनयमानौ स्वनयमानाः
सम्बोधनम्स्वनयमान स्वनयमानौ स्वनयमानाः
द्वितीयास्वनयमानम् स्वनयमानौ स्वनयमानान्
तृतीयास्वनयमानेन स्वनयमानाभ्याम् स्वनयमानैः स्वनयमानेभिः
चतुर्थीस्वनयमानाय स्वनयमानाभ्याम् स्वनयमानेभ्यः
पञ्चमीस्वनयमानात् स्वनयमानाभ्याम् स्वनयमानेभ्यः
षष्ठीस्वनयमानस्य स्वनयमानयोः स्वनयमानानाम्
सप्तमीस्वनयमाने स्वनयमानयोः स्वनयमानेषु

समास स्वनयमान

अव्यय ॰स्वनयमानम् ॰स्वनयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria