Declension table of ?svanayamāna

Deva

MasculineSingularDualPlural
Nominativesvanayamānaḥ svanayamānau svanayamānāḥ
Vocativesvanayamāna svanayamānau svanayamānāḥ
Accusativesvanayamānam svanayamānau svanayamānān
Instrumentalsvanayamānena svanayamānābhyām svanayamānaiḥ svanayamānebhiḥ
Dativesvanayamānāya svanayamānābhyām svanayamānebhyaḥ
Ablativesvanayamānāt svanayamānābhyām svanayamānebhyaḥ
Genitivesvanayamānasya svanayamānayoḥ svanayamānānām
Locativesvanayamāne svanayamānayoḥ svanayamāneṣu

Compound svanayamāna -

Adverb -svanayamānam -svanayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria