सुबन्तावली ?स्वनवेक्षणीय

Roma

पुमान्एकद्विबहु
प्रथमास्वनवेक्षणीयः स्वनवेक्षणीयौ स्वनवेक्षणीयाः
सम्बोधनम्स्वनवेक्षणीय स्वनवेक्षणीयौ स्वनवेक्षणीयाः
द्वितीयास्वनवेक्षणीयम् स्वनवेक्षणीयौ स्वनवेक्षणीयान्
तृतीयास्वनवेक्षणीयेन स्वनवेक्षणीयाभ्याम् स्वनवेक्षणीयैः
चतुर्थीस्वनवेक्षणीयाय स्वनवेक्षणीयाभ्याम् स्वनवेक्षणीयेभ्यः
पञ्चमीस्वनवेक्षणीयात् स्वनवेक्षणीयाभ्याम् स्वनवेक्षणीयेभ्यः
षष्ठीस्वनवेक्षणीयस्य स्वनवेक्षणीययोः स्वनवेक्षणीयानाम्
सप्तमीस्वनवेक्षणीये स्वनवेक्षणीययोः स्वनवेक्षणीयेषु

समास स्वनवेक्षणीय

अव्यय ॰स्वनवेक्षणीयम् ॰स्वनवेक्षणीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria