Declension table of ?svanavat

Deva

NeuterSingularDualPlural
Nominativesvanavat svanavantī svanavatī svanavanti
Vocativesvanavat svanavantī svanavatī svanavanti
Accusativesvanavat svanavantī svanavatī svanavanti
Instrumentalsvanavatā svanavadbhyām svanavadbhiḥ
Dativesvanavate svanavadbhyām svanavadbhyaḥ
Ablativesvanavataḥ svanavadbhyām svanavadbhyaḥ
Genitivesvanavataḥ svanavatoḥ svanavatām
Locativesvanavati svanavatoḥ svanavatsu

Adverb -svanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria