Declension table of ?svanat

Deva

NeuterSingularDualPlural
Nominativesvanat svanantī svanatī svananti
Vocativesvanat svanantī svanatī svananti
Accusativesvanat svanantī svanatī svananti
Instrumentalsvanatā svanadbhyām svanadbhiḥ
Dativesvanate svanadbhyām svanadbhyaḥ
Ablativesvanataḥ svanadbhyām svanadbhyaḥ
Genitivesvanataḥ svanatoḥ svanatām
Locativesvanati svanatoḥ svanatsu

Adverb -svanatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria