सुबन्तावली ?स्वनन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्वनन्ती स्वनन्त्यौ स्वनन्त्यः
सम्बोधनम्स्वनन्ति स्वनन्त्यौ स्वनन्त्यः
द्वितीयास्वनन्तीम् स्वनन्त्यौ स्वनन्तीः
तृतीयास्वनन्त्या स्वनन्तीभ्याम् स्वनन्तीभिः
चतुर्थीस्वनन्त्यै स्वनन्तीभ्याम् स्वनन्तीभ्यः
पञ्चमीस्वनन्त्याः स्वनन्तीभ्याम् स्वनन्तीभ्यः
षष्ठीस्वनन्त्याः स्वनन्त्योः स्वनन्तीनाम्
सप्तमीस्वनन्त्याम् स्वनन्त्योः स्वनन्तीषु

समास स्वनन्ति स्वनन्ती

अव्यय ॰स्वनन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria