Declension table of ?svananīya

Deva

NeuterSingularDualPlural
Nominativesvananīyam svananīye svananīyāni
Vocativesvananīya svananīye svananīyāni
Accusativesvananīyam svananīye svananīyāni
Instrumentalsvananīyena svananīyābhyām svananīyaiḥ
Dativesvananīyāya svananīyābhyām svananīyebhyaḥ
Ablativesvananīyāt svananīyābhyām svananīyebhyaḥ
Genitivesvananīyasya svananīyayoḥ svananīyānām
Locativesvananīye svananīyayoḥ svananīyeṣu

Compound svananīya -

Adverb -svananīyam -svananīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria