सुबन्तावली ?स्वनद्रथ

Roma

पुमान्एकद्विबहु
प्रथमास्वनद्रथः स्वनद्रथौ स्वनद्रथाः
सम्बोधनम्स्वनद्रथ स्वनद्रथौ स्वनद्रथाः
द्वितीयास्वनद्रथम् स्वनद्रथौ स्वनद्रथान्
तृतीयास्वनद्रथेन स्वनद्रथाभ्याम् स्वनद्रथैः स्वनद्रथेभिः
चतुर्थीस्वनद्रथाय स्वनद्रथाभ्याम् स्वनद्रथेभ्यः
पञ्चमीस्वनद्रथात् स्वनद्रथाभ्याम् स्वनद्रथेभ्यः
षष्ठीस्वनद्रथस्य स्वनद्रथयोः स्वनद्रथानाम्
सप्तमीस्वनद्रथे स्वनद्रथयोः स्वनद्रथेषु

समास स्वनद्रथ

अव्यय ॰स्वनद्रथम् ॰स्वनद्रथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria