सुबन्तावली ?स्वनचक्र

Roma

पुमान्एकद्विबहु
प्रथमास्वनचक्रः स्वनचक्रौ स्वनचक्राः
सम्बोधनम्स्वनचक्र स्वनचक्रौ स्वनचक्राः
द्वितीयास्वनचक्रम् स्वनचक्रौ स्वनचक्रान्
तृतीयास्वनचक्रेण स्वनचक्राभ्याम् स्वनचक्रैः स्वनचक्रेभिः
चतुर्थीस्वनचक्राय स्वनचक्राभ्याम् स्वनचक्रेभ्यः
पञ्चमीस्वनचक्रात् स्वनचक्राभ्याम् स्वनचक्रेभ्यः
षष्ठीस्वनचक्रस्य स्वनचक्रयोः स्वनचक्राणाम्
सप्तमीस्वनचक्रे स्वनचक्रयोः स्वनचक्रेषु

समास स्वनचक्र

अव्यय ॰स्वनचक्रम् ॰स्वनचक्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria