Declension table of svanāman

Deva

MasculineSingularDualPlural
Nominativesvanāmā svanāmānau svanāmānaḥ
Vocativesvanāman svanāmānau svanāmānaḥ
Accusativesvanāmānam svanāmānau svanāmnaḥ
Instrumentalsvanāmnā svanāmabhyām svanāmabhiḥ
Dativesvanāmne svanāmabhyām svanāmabhyaḥ
Ablativesvanāmnaḥ svanāmabhyām svanāmabhyaḥ
Genitivesvanāmnaḥ svanāmnoḥ svanāmnām
Locativesvanāmni svanāmani svanāmnoḥ svanāmasu

Compound svanāma -

Adverb -svanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria