Declension table of svanāmāṅkaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svanāmāṅkam | svanāmāṅke | svanāmāṅkāni |
Vocative | svanāmāṅka | svanāmāṅke | svanāmāṅkāni |
Accusative | svanāmāṅkam | svanāmāṅke | svanāmāṅkāni |
Instrumental | svanāmāṅkena | svanāmāṅkābhyām | svanāmāṅkaiḥ |
Dative | svanāmāṅkāya | svanāmāṅkābhyām | svanāmāṅkebhyaḥ |
Ablative | svanāmāṅkāt | svanāmāṅkābhyām | svanāmāṅkebhyaḥ |
Genitive | svanāmāṅkasya | svanāmāṅkayoḥ | svanāmāṅkānām |
Locative | svanāmāṅke | svanāmāṅkayoḥ | svanāmāṅkeṣu |