Declension table of ?svanāmāṅka

Deva

NeuterSingularDualPlural
Nominativesvanāmāṅkam svanāmāṅke svanāmāṅkāni
Vocativesvanāmāṅka svanāmāṅke svanāmāṅkāni
Accusativesvanāmāṅkam svanāmāṅke svanāmāṅkāni
Instrumentalsvanāmāṅkena svanāmāṅkābhyām svanāmāṅkaiḥ
Dativesvanāmāṅkāya svanāmāṅkābhyām svanāmāṅkebhyaḥ
Ablativesvanāmāṅkāt svanāmāṅkābhyām svanāmāṅkebhyaḥ
Genitivesvanāmāṅkasya svanāmāṅkayoḥ svanāmāṅkānām
Locativesvanāmāṅke svanāmāṅkayoḥ svanāmāṅkeṣu

Compound svanāmāṅka -

Adverb -svanāmāṅkam -svanāmāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria