Declension table of ?svanābhya

Deva

NeuterSingularDualPlural
Nominativesvanābhyam svanābhye svanābhyāni
Vocativesvanābhya svanābhye svanābhyāni
Accusativesvanābhyam svanābhye svanābhyāni
Instrumentalsvanābhyena svanābhyābhyām svanābhyaiḥ
Dativesvanābhyāya svanābhyābhyām svanābhyebhyaḥ
Ablativesvanābhyāt svanābhyābhyām svanābhyebhyaḥ
Genitivesvanābhyasya svanābhyayoḥ svanābhyānām
Locativesvanābhye svanābhyayoḥ svanābhyeṣu

Compound svanābhya -

Adverb -svanābhyam -svanābhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria