सुबन्तावली ?स्वनडुह्

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वनडुट् स्वनडुही स्वनडुंहि
सम्बोधनम्स्वनडुट् स्वनडुही स्वनडुंहि
द्वितीयास्वनडुट् स्वनडुही स्वनडुंहि
तृतीयास्वनडुहा स्वनडुड्भ्याम् स्वनडुड्भिः
चतुर्थीस्वनडुहे स्वनडुड्भ्याम् स्वनडुड्भ्यः
पञ्चमीस्वनडुहः स्वनडुड्भ्याम् स्वनडुड्भ्यः
षष्ठीस्वनडुहः स्वनडुहोः स्वनडुहाम्
सप्तमीस्वनडुहि स्वनडुहोः स्वनडुट्सु

समास स्वनडुट्

अव्यय ॰स्वनडुट्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria