Declension table of ?svamanīṣikā

Deva

FeminineSingularDualPlural
Nominativesvamanīṣikā svamanīṣike svamanīṣikāḥ
Vocativesvamanīṣike svamanīṣike svamanīṣikāḥ
Accusativesvamanīṣikām svamanīṣike svamanīṣikāḥ
Instrumentalsvamanīṣikayā svamanīṣikābhyām svamanīṣikābhiḥ
Dativesvamanīṣikāyai svamanīṣikābhyām svamanīṣikābhyaḥ
Ablativesvamanīṣikāyāḥ svamanīṣikābhyām svamanīṣikābhyaḥ
Genitivesvamanīṣikāyāḥ svamanīṣikayoḥ svamanīṣikāṇām
Locativesvamanīṣikāyām svamanīṣikayoḥ svamanīṣikāsu

Adverb -svamanīṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria