Declension table of ?svalpaśilita

Deva

MasculineSingularDualPlural
Nominativesvalpaśilitaḥ svalpaśilitau svalpaśilitāḥ
Vocativesvalpaśilita svalpaśilitau svalpaśilitāḥ
Accusativesvalpaśilitam svalpaśilitau svalpaśilitān
Instrumentalsvalpaśilitena svalpaśilitābhyām svalpaśilitaiḥ svalpaśilitebhiḥ
Dativesvalpaśilitāya svalpaśilitābhyām svalpaśilitebhyaḥ
Ablativesvalpaśilitāt svalpaśilitābhyām svalpaśilitebhyaḥ
Genitivesvalpaśilitasya svalpaśilitayoḥ svalpaśilitānām
Locativesvalpaśilite svalpaśilitayoḥ svalpaśiliteṣu

Compound svalpaśilita -

Adverb -svalpaśilitam -svalpaśilitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria