सुबन्तावली ?स्वल्पशिलायितव्य

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वल्पशिलायितव्यम् स्वल्पशिलायितव्ये स्वल्पशिलायितव्यानि
सम्बोधनम्स्वल्पशिलायितव्य स्वल्पशिलायितव्ये स्वल्पशिलायितव्यानि
द्वितीयास्वल्पशिलायितव्यम् स्वल्पशिलायितव्ये स्वल्पशिलायितव्यानि
तृतीयास्वल्पशिलायितव्येन स्वल्पशिलायितव्याभ्याम् स्वल्पशिलायितव्यैः
चतुर्थीस्वल्पशिलायितव्याय स्वल्पशिलायितव्याभ्याम् स्वल्पशिलायितव्येभ्यः
पञ्चमीस्वल्पशिलायितव्यात् स्वल्पशिलायितव्याभ्याम् स्वल्पशिलायितव्येभ्यः
षष्ठीस्वल्पशिलायितव्यस्य स्वल्पशिलायितव्ययोः स्वल्पशिलायितव्यानाम्
सप्तमीस्वल्पशिलायितव्ये स्वल्पशिलायितव्ययोः स्वल्पशिलायितव्येषु

समास स्वल्पशिलायितव्य

अव्यय ॰स्वल्पशिलायितव्यम् ॰स्वल्पशिलायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria