Declension table of ?svalpaśilāyiṣyat

Deva

MasculineSingularDualPlural
Nominativesvalpaśilāyiṣyan svalpaśilāyiṣyantau svalpaśilāyiṣyantaḥ
Vocativesvalpaśilāyiṣyan svalpaśilāyiṣyantau svalpaśilāyiṣyantaḥ
Accusativesvalpaśilāyiṣyantam svalpaśilāyiṣyantau svalpaśilāyiṣyataḥ
Instrumentalsvalpaśilāyiṣyatā svalpaśilāyiṣyadbhyām svalpaśilāyiṣyadbhiḥ
Dativesvalpaśilāyiṣyate svalpaśilāyiṣyadbhyām svalpaśilāyiṣyadbhyaḥ
Ablativesvalpaśilāyiṣyataḥ svalpaśilāyiṣyadbhyām svalpaśilāyiṣyadbhyaḥ
Genitivesvalpaśilāyiṣyataḥ svalpaśilāyiṣyatoḥ svalpaśilāyiṣyatām
Locativesvalpaśilāyiṣyati svalpaśilāyiṣyatoḥ svalpaśilāyiṣyatsu

Compound svalpaśilāyiṣyat -

Adverb -svalpaśilāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria