सुबन्तावली ?स्वल्पशिलायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्वल्पशिलायिष्यन्ती स्वल्पशिलायिष्यन्त्यौ स्वल्पशिलायिष्यन्त्यः
सम्बोधनम्स्वल्पशिलायिष्यन्ति स्वल्पशिलायिष्यन्त्यौ स्वल्पशिलायिष्यन्त्यः
द्वितीयास्वल्पशिलायिष्यन्तीम् स्वल्पशिलायिष्यन्त्यौ स्वल्पशिलायिष्यन्तीः
तृतीयास्वल्पशिलायिष्यन्त्या स्वल्पशिलायिष्यन्तीभ्याम् स्वल्पशिलायिष्यन्तीभिः
चतुर्थीस्वल्पशिलायिष्यन्त्यै स्वल्पशिलायिष्यन्तीभ्याम् स्वल्पशिलायिष्यन्तीभ्यः
पञ्चमीस्वल्पशिलायिष्यन्त्याः स्वल्पशिलायिष्यन्तीभ्याम् स्वल्पशिलायिष्यन्तीभ्यः
षष्ठीस्वल्पशिलायिष्यन्त्याः स्वल्पशिलायिष्यन्त्योः स्वल्पशिलायिष्यन्तीनाम्
सप्तमीस्वल्पशिलायिष्यन्त्याम् स्वल्पशिलायिष्यन्त्योः स्वल्पशिलायिष्यन्तीषु

समास स्वल्पशिलायिष्यन्ति स्वल्पशिलायिष्यन्ती

अव्यय ॰स्वल्पशिलायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria