Declension table of ?svalpaśilāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesvalpaśilāyiṣyamāṇā svalpaśilāyiṣyamāṇe svalpaśilāyiṣyamāṇāḥ
Vocativesvalpaśilāyiṣyamāṇe svalpaśilāyiṣyamāṇe svalpaśilāyiṣyamāṇāḥ
Accusativesvalpaśilāyiṣyamāṇām svalpaśilāyiṣyamāṇe svalpaśilāyiṣyamāṇāḥ
Instrumentalsvalpaśilāyiṣyamāṇayā svalpaśilāyiṣyamāṇābhyām svalpaśilāyiṣyamāṇābhiḥ
Dativesvalpaśilāyiṣyamāṇāyai svalpaśilāyiṣyamāṇābhyām svalpaśilāyiṣyamāṇābhyaḥ
Ablativesvalpaśilāyiṣyamāṇāyāḥ svalpaśilāyiṣyamāṇābhyām svalpaśilāyiṣyamāṇābhyaḥ
Genitivesvalpaśilāyiṣyamāṇāyāḥ svalpaśilāyiṣyamāṇayoḥ svalpaśilāyiṣyamāṇānām
Locativesvalpaśilāyiṣyamāṇāyām svalpaśilāyiṣyamāṇayoḥ svalpaśilāyiṣyamāṇāsu

Adverb -svalpaśilāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria